Ācārādarśa

  • Śrīdatta Upādhyāya
  • Archives and manuscripts

Collection contents

About this work

Begins

F.1v : oṃ siddhiḥ śrīgaṇeśāya namaḥ || dīkṣito raṇayajñeṣu vibudhānaṃdadāyiṣu || harir adhvi[?]sutāvaktra[ḥ] somapītī punātu vaḥ ||1||

Ends

F.67 : samūlavacano bhogo mīmāṃsānyāyanirmmalaḥ | śrīdattena satām eṣa ācāre darpaṇaḥ kṛtaḥ || duruktam api sūktaṃ me manvādivacanāśritaṃ̱ || api carmodakaṃ tīrtha- salilāṃtargataṃ śuci || || ity upādhyāyaśrīdattakṛta ācārādarśaḥ samāptaḥ || saṃvat 1824 śubham astu || yavye māse site pakṣe caturthībudhasaṃyute || likh[i]taṃ tu mayā graṃthaṃ yādṛśaṃ tādṛśaṃ ca tat | śrīkṛṣṇamāṃ pāhi || śrīsaṃkaṭādevyai namaḥ || śivarāma || oṃ viśveśvarāya namaḥ ||

Languages

Permanent link