Find thousands of books, manuscripts, visual materials and unpublished archives from our collections, many of them with free online access.
Search for free, downloadable images taken from our library and museum collections, including paintings, illustrations, photos and more.
Navagrahamakha
- Archives and manuscripts
Collection contents
About this work
Begins
F.1v : śrīvaradamūrtir jjayati namaḥ || savitādīn grahān sarvān praṇamya ṛṣisattamaḥ || makhaṃ navagrahaṃ brūte vasiṣṭo munipuṃgavaḥ ||1|| śr[ā]ddhayā pṛ[c]chamānas tu rāmena vinayena tu || vedavedāṃgaśāstreṣu kuśalatvaṃ mahāmune ||2|| kim arthaṃ me vane jātaḥ kasmād rājyād vināśitaḥ || rāmasya vacanaṃ śṛ[śru]tvā vasiṣṭo bhāśato [̐]khilaṃ ||3||
Ends
F.38 : ... ||8|| rāhave āyasaṃ || yasmāt tv asarvayajñānām agatvena vyavasthitaḥ || yānaṃ vibhāvasor nityam ataḥ śāṃtī[ḥ] praya[c]cha me ||9|| ketuprīyarthaṃ chāgaḥ || śrīr astu || cha śake 1576 jayanāmnīsaṃvatsare phālgunavadī 5 taddīvasī grahamakha saṃpūrṇaṃ śrīaṃguṣṭagrāme nuvāsasya mudgalākhyavaisutaḥ mayā ḷīṣīte graṃthaṃ yatnena prati pāḷaye
Languages
- Sanskrit