Navagrahamakha

  • Archives and manuscripts

Collection contents

About this work

Begins

F.1v : śrīvaradamūrtir jjayati namaḥ || savitādīn grahān sarvān praṇamya ṛṣisattamaḥ || makhaṃ navagrahaṃ brūte vasiṣṭo munipuṃgavaḥ ||1|| śr[ā]ddhayā pṛ[c]chamānas tu rāmena vinayena tu || vedavedāṃgaśāstreṣu kuśalatvaṃ mahāmune ||2|| kim arthaṃ me vane jātaḥ kasmād rājyād vināśitaḥ || rāmasya vacanaṃ śṛ[śru]tvā vasiṣṭo bhāśato [̐]khilaṃ ||3||

Ends

F.38 : ... ||8|| rāhave āyasaṃ || yasmāt tv asarvayajñānām agatvena vyavasthitaḥ || yānaṃ vibhāvasor nityam ataḥ śāṃtī[ḥ] praya[c]cha me ||9|| ketuprīyarthaṃ chāgaḥ || śrīr astu || cha śake 1576 jayanāmnīsaṃvatsare phālgunavadī 5 taddīvasī grahamakha saṃpūrṇaṃ śrīaṃguṣṭagrāme nuvāsasya mudgalākhyavaisutaḥ mayā ḷīṣīte graṃthaṃ yatnena prati pāḷaye

Languages

Permanent link