Ḍākinīprayoga

  • Archives and manuscripts

About this work

Begins

F. (1)v śrīgaṇeśāya namaḥ (||) atha ḍāk(i)nīprayogaḥ (||) ḍāk(i)nī aṣṭadhā proktā kriyā tā sā (?) prathaka prathaka (pṛthak pṛthak) sāmānyagāminī sarvā viśeṣā svalagāminī ||1
Ff. 2-2v: ... ||4|| viśeṣikā durvodhvā dahati kāryaṃ dvitīghnāṃ svāsadīrghikā kāmasasyaharaṃ caiva karkkasāsasyagrāhi || atha (atha) ḍākinīprayogaḥ || mṛnmayapātram aṣṭagaṃdhena nāmākṣaraṃ liptā ...
F. 4: .hastau pādau rakṣa ora kaṃ vadhvā arddharātro iti paṭhati prayogamaṃtraḥ ....
Extra leaf obverse: ke vātī kāṭo amukāke kare ... kole ha ha pheḥ pheḥ pheḥ || iti ḍākinīprayogaḥ

Ends

F. 2v: ... śatrū(n) nāmākṣara(ṃ) saha maṃtreṇa arkapatre catvāro likhitvā
F. 5v: ... iti bhāvaḥ oṃ namo ādeśaguruko raktakeselavāra
Extra leaf reverse: oṃ vili vili vici mi vici mī svā svāhā || prātaḥ kāle saprām imaṃ tritajā samukhaṃ prasāvyā kasyāntam asa pasyo bhavati || ḍākiṇīprayogaḥ sam(a)ptā(pta)ḥ

Languages

Permanent link