Alpha_978 item 1

  • Archives and manuscripts

About this work

Also known as

Gaṇeśastotra or Mahāgaṇapatistotra
گنيش سو

Begins

F. 1v oṃ namaḥ nārāyaṇāya || oṃ namaḥ gaṇeśāya namaḥ || oṃ amā(r)gaṃ gataṃ karṇavakraṃ gaṇeśaṃ bhutākaṃkaṇaṃ dyodhitaṃ dhūmrakenaṃ (?) gale hāramuktāphalāśobhitvaritaṃ naF. 2mo jñānarūpaṃ gaṇeśaṃ namas te || 1 ||

Ends

F. 5: bhujaṃgaṃ prayāti paṭeyas tu muktyā (?) prabhāte paṭeś caiva ekāgracitraṃ || jñeyaṃ (?) yāṃti vighnaṃ diśā śobhivaṃtaṃ || namo vighanājyaṃ gaṇeśaṃ namas te || 9 ||

Colophon note

F. 6 iti śrīmahāgaṇapat(i)(ye) stav(o)tra(ṃ) samāptaṃ || śubhaṃ

Permanent link