Raghuvaṃśā

  • Kālidāsa
  • Archives and manuscripts

About this work

Contributors

Begins

F. 1v: oṃ śrīgaṇeśāya namaḥ || vāgarthāv iva saṃpṛktau vāgarthapratipattaye jagataḥ pitarau vaṃde pārvatīparameśvarau |
F. 21: rvasya lokasya yuktadaṃḍatayā manaḥ ādade n(ā)tiśītoṣṇo nabhasvān iva dakṣiṇaḥ 8

Ends

F. 6v: rajaḥkanai(ḥ) khuroddh(ū)kaiḥ) spṛśadbhir gātram aṃtikāt || tīrthābhiṣekajāṃ śuddhim ādadhā

Colophon note

F. 124 iti śrīraghuvaṃśe mahākāvye kālidāsakṛtau ekonaviṃśati sargaḥ |19| liḥ bhavānīvaksa kāyastha || saṃmat 1861 sāke 1751 (read: 1726) || miti vaisāṣakṛṣṇapakṣe tṛtīyayāṃ || 3 vāra sanīvāra || śrīmaṇikaṃikāyai namaḥ || ...

Languages

Permanent link