Śarabhasparśavīkṣaṇakavaca

  • Archives and manuscripts

About this work

Begins

F. A: sarva॰ ||13|| oṃ hrīṃ na॰ vṛṣabhadhvajāya jya॰2 pra2 sādhyaṃ॰2 menāsāgraṃ rakṣa 2 sarva ॰ ||14||

Ends

F. 4v(?): (?) vāya me dharmakarmāṇi॰ ||4|| vaṭukāya॰ me sarvam avasthātritayeṣu ||5|| spṛśya paśyan jape kṛtvā pratishtānasamāhetoḥ || sparśavi(vī)kṣaṇasaṃśliṣṭo prāṇarakṣāmano jayaḥ ||1|| pr(ā)rthayed akhilam śreṣṭ(h)aṃ hṛdisthaṃ śā(lu)veśvaraṃ || sādhakaḥ praṇavaṃ māyā namo bhagavateti ca ||2|| pratināmacaturthyaṃtaṃ sparśa ity abhidhīyate || dvijvalaṃ prajvaleti sādhyaṃ sādhayed viddhi rakṣatu ||3|| sarvaduṣṭebhyo hraṃ phaṭ svāhā ti me dakṣ(i)ṇam ity ākāśabhairavataṃtre caturthyaṃtaṃ śarabhasparś vīkṣaṇakavacaṃ samāptam || li॰ kṛṣṇalālena parīyakṛtihetave gorasādri(ś)caṃdramite śāke vai śālivāhane ||1|| tapasyaśūkle saptamyāṃ maṃdavāradine śubhe || kāśyāṃ pūrṇendre kṛpayā lī(li)lekha tkṛśā(?) rāmakaḥ 3||

Languages

Permanent link