Upāsanāsarvasva

  • Archives and manuscripts

About this work

Begins

F. 1v: śrīgaṇeśāya namaḥ || devaṃ prarthya guruṃ gaṇeśaṃ aniśaṃ bhāṣe 'dhunopāsanā- sarvasvaṃ prathamaṃ śruter adhijaḍaṃ mūlaṃ tato (')ṅgāni ca śrutyā na kvacid advitīyam uditaṃ dvaitaṃ hitaitad dhiyā 'traivaṃ saptadaśārthatety abhihitair ākarṇanīyaṃ mudā ||1||

Ends

F. 5v: ... ||19|| ity etadbhavakarmasāt svam amatārkalasvabhāvo guṇaḥ mṛtveyādyam ayātanāṃ vahujanū rāmasya sevāṃ vinā || śrānto (')haṃ śaraṇāgato (')dya ca satāṃ yeṣāṃ hariḥ svaṃ mahat sītārāma itaḥ prasīdatu kṛtasarvasvam aupāsanam ||20||

Colophon note

F. 5v ity upāsanāsarvasvaṃ samāptam iti śam || samvat 1938 kā śrāśuna 13 tithau

Languages

Permanent link