Mūlaśānti(prayogapaddhati)

  • Archives and manuscripts

About this work

Begins

F.1v : śrīgaṇeśāya namaḥ || śāṃticiṃtāmaṇau svīye nirṇītaśāṃtikarmaṇaḥ || karomi paddhatiṃ samyak ṛkṣadoṣavināśinīṃ ||

Ends

F.12v : ...vikṛtaṃ yac ca me kiṃcid dehe niṣṭhaṃ nigarhitaṃ | tat sarva[ṃ] nāśam āyātu nirddoṣāstu suputriṇī || iti mūlaśāṃtiḥ prayogapaddhati[ḥ] s[a]māptaḥ || cha || saṃvat 1804 varṣe pūrvī cautraśudī 8 bhaume lipikṛtaṃ trilgadādharātmajasavitādattena svayamavalokanārthai putrādikānāṃ ca | kāśyāṃ | nāgarajñātī vṛddhanagarā ādye mahudhānivāsī | tri | kāḥnuā tri | kalyāṇa[ṇa] tri govardhana tri | gadādhara tri | savitādatta tri |

Locus

F.1v-14v

Languages

Permanent link