Gaṅgālaharī

  • Jagannātha Paṇḍitarāja
  • Archives and manuscripts

About this work

Begins

F. 1v: śrīgaṇeśāya namaḥ || mahādānair dhyānair bahuvidhavitānair api cayan na labhyam ghorābhiḥ suvima(pu)lataporājibhirapi || aciṃtyaṃ tad viṣṇoḥ padam akhilasādhāraṇatayā dadānā kenāsitvam iha tulanīyā kathaya naḥ |

Ends

F. 13v: umāṃ pīyūṣalaharīṃ jagannāthena nirmitām || yaḥ paṭhet tasya sarvatra jāyaṃter jayaṃte jayasaṃpadaḥ ||59|| śrī 3 iti 2 (=iti śrī) paṃḍitarājaracitā gaṃgālaharī samāptā

Languages

Permanent link