[Vaiṣṇava ritual digest?].

Date:
1850-1900
  • Books

About this work

Also known as

[Fragment of ritual text].

Publication/Creation

Vārāṇasī (Vārāṇaseyasaṃskr̥taviśvavidyālaya), 1850-1900.

Physical description

24 leaves ; 9 x 16 cm, Pothi format.

Notes

Lithographic reproduction of handwritten Devanāgarī characters
In Sanskrit
Begins p. 13: "gaṅgātīrādideśe tad saṃbhave śuddhāyāṃ bhūmau gomayopaliptāyāṃ dhautavastradvayadharaḥ kuśapāṇiḥ prāṅmukha upavītī upaviśya kuśatrayatilajalānyādāya om̐ tatsadadyāmukamāse' mukapakṣe' mukatithāv amukavāsarādisaṃyutāyāṃ amukagotrasyāmukaśarmmaṇo mama svapañcatvānantarabhāvipretatvavimuktipurassaraviṣṇuloke mahatatvaprāpti"
Ends: "...iti paṭhitvā vāmāvarttano diṅmukhī bhūyāśvāsaṃ niyamyate na yathā mukhaṃ parāvartya om̐ amī bhadanta pitaro yath1ea bhāga mā vr̥ṣāyiṣata vasvādayo yathā bhāgamāvr̥ṣā"

Languages

Where to find it

  • LocationStatusAccess
    Closed stores
    63

Permanent link