Pārśvanātha stotra

  • Archives and manuscripts

About this work

Begins

2A: || bhale miṇḍu || śrī pārśvanātāya namaḥ | namo devanāgindra mandāra mālā mrda cchatā dhauta pādāravindaṃ parānanda sandarbha lakṣmī nivāsaṃ stuve deva cintāmaṇi pārśvanātham || 1 || tame rāsi vitrāśana vāsareṣaṃ natakleśaleśaṃ śriyāṃśaṃ || niveśamālīna pa(d)māvatī prūṇanāthaṃ stuve deva cintāmaṇi pārśvanātham || 2 ||

Ends

2A: iti nāgendra narāmarendra vandito pādāṃbujaḥ pravaratejaḥ | śrīdevakulapāṭhakastha sayati cintāmaṇiḥ pārśvanātham || 7 || iti śrī pārśvanāthastotraṃ sampūrṇam ||

Locus

2A-2B

Languages

Permanent link