Sañjīvinī

  • Mallinātha
  • Archives and manuscripts

About this work

Contributors

Begins

F. 34: upādhigamyo 'py anupādhigamyaḥ samāvalokyo 'py asamāvalokyaḥ bhavo 'pi yo bhūyasavaḥ śivo 'yaṃ na gatyayā mād(?) api naḥ sa pāyāt ||1||

Ends

F. 62v: iti śrīpādavākyapramāṇa pārāvārīṇaśrīmahopādhyāyakolacama || nāthasūriviracitāyāṃ raghuvaṃśavyākhyāyāṃ saṃjīvinīsamākhyāyāṃ caturthaḥ sarggaḥ || śrīmorayā || śrīvakratuṃḍo jayati śrīnārasiṃhāya namaḥ |

Colophon note

F. 62v śrīsaṃvat 17|63 śake 16|28 vaiśākhaśukla | pratipāda bhaumavāsare taddine maihāḍaṃkara vaidyopanāmakaśrīnivāsenedaṃ likhitaṃ śubham bhavetu śrīvakratuṃḍo jayati śrīlakṣmīnṛsiṃhāya namaḥ śrīḥ

Languages

Permanent link