Anantavratakathā

  • Archives and manuscripts

About this work

Begins

F.1 : śrīgaṇeśāya namaḥ lanaṃtāya namaḥ | pratijña tatas tu mūlamaṃtreṇa namaskṛtya caturbhujaṃ || navā[?]śrapallavābhāsaṃ piṃgalaśmaśrulocanaṃ ||1|

Ends

F.3v : ...||113|| saṃsārasāgaraguhāsu sukhaṃ viharttuṃ vaṃchaṃti ye kurukulodbhavaśuddhasat[t]vāḥ || saṃpūjya ca tribhuvaneśam anaṃtadevaṃ badhnā dhvaṃti dakṣiṇakare śubhagerakaṃ te ||114| iti bhaviṣyottarapurāṇe anaṃtavratakathā samāptā || saṃvat 1801 dvivedijeyaśaṃkareṇa likhitam idaṃ paropakārthaṃ ||

Languages

Permanent link