Dhātukāmadhenuḥ / svasti siddhiḥ śrīḥ; maheśobhitapattane Lavapure sahājalakṣmyāśrite /; śrīmachrī Raṇajīta Siṃha nr̥patī rājādhirājo[']bhavat /; tenādr̥tya sabhāñcitaḥ surapurādhīśena vāgīśavat /; dhīraśrī Madhusūdano v[b]udhavaras tat sūnunedaṃ kr̥tam /; jī. Jiṣṇuḥ karaṇoyūkā / taḥ suveśothatānārīti koṣāt; Raṇajīta iti /; saṃskr̥tavidyārthīyoṃ ke sukhav[b]odhārtha; śrīmānNavalā Gosvāmi Sārasvatapaṇḍita Rādhākr̥ṣṇājī kā kr̥ta.

  • Rādhākr̥ṣṇa, Gosvāmi Sārasvatapaṇḍita (Son of Madhusūdana, Dhīraśrī Budhavara)
Date:
Saṃvat 1925 tathā 1868 ī. [AD.]
  • Books

About this work

Description

Summary: Alphabetical dictionary of Sanskrit verb roots and forms

Publication/Creation

Lahaura : Mitravilāsayantrālaya meṃ : Paṇḍita Mukundarāma yantrādhyakṣake adhikāra se mudrāṃkitakīyā : Isa pustaka kī rajaṣṭarī hui hai; isa kāraṇa koī aura isko na chāpe, Saṃvat 1925 tathā 1868 ī. [AD.]

Physical description

118 pages ; 18 cm

Edition

Pahilīvāra 650.

Notes

In Sanskrit
Begins: "śrīḥ svasti siddhiḥ; śrīRāmaṃ janakātmajā' nujagaṇais saṃsevyamānaṃ mudā vande[']haṃ Hanumanmahākapivaraṃ dāsārthadaṃ rakṣakam vāgdevīṃ gaṇanāyakaṃ ca jagatām īśaṃ Bhavānīśvaraṃ Rādhākr̥ṣṇasamākhyakastunavalānārāyaṇīyānvaye 1"
Ends: "kṣepaḥ prakṣepaḥ; kṣodaḥ cūrṇanam //"
Sanskrit lithograph.

Contents

1. bhūmikā -- 2. atha dhātupāṭhaprakāśaḥ -- 3. pariśiṣṭakaṃ -- 4. addenda

Languages

Where to find it

  • LocationStatusAccess
    Closed stores
    14

Permanent link