Ketoḥ stava

  • Archives and manuscripts

About this work

Colophon note

F. 18r iti śrīvileṣu keto stava saṃpūrṇaṃ

Begins

F. 16r: rājovāca bhagavan śrotum ichāmi vistareṇa yathākramaṃ siṃhīsutasya mā(hā)tmyaṃ svarūpaṃ ca viśeṣataḥ ||1||

Ends

F. 18v: oṃ brahmā murāris tripurāṃtakārī bhānuḥ śaśī bhūm(i)suto vudhaś ca guruś ca śukraḥ śan(i)rāhuketavaḥ sarve grahāḥ sāṃtakarā bhavaṃtu ||1||

Languages

Permanent link