Rāmasahasranāmastotra

  • Archives and manuscripts

About this work

Begins

F. 1v: śrī gaṇeśāya namaḥ || devy uvāca || devadeva mahādeva bhaktānugrahakāraka || tvattaḥ ś(r)ut(t)ā mayā pūrvaṃ maṃtrāṇāṃ śatakoṭayaḥ || 1 ||

Ends

F. 39: iti śrībrahmayāmale sṛṣṭipraśaṃsāyāṃ umāmaheśvarasaṃvāde rakārādi śrīrāmasahasranāmastotraṃ samāptam/e śubham/e bhūyāt || samvat || 1921 || śāke 1786 || agahanavadi ekādaśi likhitaṃ x āra bhṛguvāsare || mahādevadatta pāṃde || śrīkṛṣṇāya namo namaḥ || śrīrāmāya namas te || etāvaj janma saphalyaṃ dehinām iha dehiṣu || prāṇair arthai dhiyā vācā śreya evācaret sadā || 1 ||

Languages

Permanent link